A 981-34 Pratyaṅgirāstotra

Template:NR

Manuscript culture infobox

Filmed in: A 981/34
Title: Pratyaṅgirāstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 981-34

Inventory No. New

Title Pratyaṅgirāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 18.2 x 10.2 cm

Folios 7

Lines per Folio 5

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1479

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

deśakālau saṃkīrtya amukagotrotpannasyāmukaśarmaṇo yajamānasya abhiṣṭa(!)siddhyarthaṃ pratyaṃgirāstotrapāṭham ahaṃ kariṣye ||

atha pratyaṃgirāstotramaṃtrasya aṃgirā ṛṣiḥ || anuṣṭup chaṃdaḥ || pratyaṃgirādevatā vāṃchitasiddhyarthe stotrapāṭhe viniyogaḥ

oṃ krān namaḥ aṃguṣṭābhyā°° oṃ krīṃ namaḥ tarjanībhyā°° oṃ krūṃ namaḥ madhyamā°° oṃ krauṃ namaḥ kaniṣṭhikābhyā°° oṃ kraḥ namaḥ karatalakara°° evaṃ hṛdayādi || (fol. 1r1–1v3)

End

śrīś ca kubjī mahākubjī kālikā guhyakālikā ||
tripurā caritā nityā trailokyavijayā tathā || 3 ||

jitā parājitā devī jayaṃtī bhadrakālikā ||
siddhalakṣmīr mahālakṣmīḥ kālarātrir namos tu te || 4 ||

kālī karālavikrāṃte kālike pāpahāriṇi ||
vikarālamukhe devī jvālāmukhi namos tu te || 5 ||

ādāv aṃte ta chaṃyorāvṛṇīmahe(!) iti daśavāraṃ spṛṣṭvā japet ||

ta(!) chaṃyorāvṛṇīmahe(!) gātuṃ yajñāya gātuṃ yajñapataye daivī(!) svastir astu naḥ svasti maniṣebhyaḥ(!) || ūrddhvaṃ jigātu bheṣajaṃ || śanno astu dvipadaṃ śaṃ catuṣpade || oṃ m(!) śāṃtiḥ śāṃtiḥ śāṃtiḥ (fol. 7r2–7v2)

Colophon

Microfilm Details

Reel No. A 981/34

Date of Filming 05-03-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks = B 540/10

Catalogued by RT

Date 17-03-2008