A 981-34 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: A 981/34
Title: Pratyaṅgirāstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 981-34
Inventory No. New
Title Pratyaṅgirāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian loose paper
State complete
Size 18.2 x 10.2 cm
Folios 7
Lines per Folio 5
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/1479
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
deśakālau saṃkīrtya amukagotrotpannasyāmukaśarmaṇo yajamānasya abhiṣṭa(!)siddhyarthaṃ pratyaṃgirāstotrapāṭham ahaṃ kariṣye ||
atha pratyaṃgirāstotramaṃtrasya aṃgirā ṛṣiḥ || anuṣṭup chaṃdaḥ || pratyaṃgirādevatā vāṃchitasiddhyarthe stotrapāṭhe viniyogaḥ
oṃ krān namaḥ aṃguṣṭābhyā°° oṃ krīṃ namaḥ tarjanībhyā°° oṃ krūṃ namaḥ madhyamā°° oṃ krauṃ namaḥ kaniṣṭhikābhyā°° oṃ kraḥ namaḥ karatalakara°° evaṃ hṛdayādi || (fol. 1r1–1v3)
End
śrīś ca kubjī mahākubjī kālikā guhyakālikā ||
tripurā caritā nityā trailokyavijayā tathā || 3 ||
jitā parājitā devī jayaṃtī bhadrakālikā ||
siddhalakṣmīr mahālakṣmīḥ kālarātrir namos tu te || 4 ||
kālī karālavikrāṃte kālike pāpahāriṇi ||
vikarālamukhe devī jvālāmukhi namos tu te || 5 ||
ādāv aṃte ta chaṃyorāvṛṇīmahe(!) iti daśavāraṃ spṛṣṭvā japet ||
ta(!) chaṃyorāvṛṇīmahe(!) gātuṃ yajñāya gātuṃ yajñapataye daivī(!) svastir astu naḥ svasti maniṣebhyaḥ(!) || ūrddhvaṃ jigātu bheṣajaṃ || śanno astu dvipadaṃ śaṃ catuṣpade || oṃ m(!) śāṃtiḥ śāṃtiḥ śāṃtiḥ (fol. 7r2–7v2)
Colophon
Microfilm Details
Reel No. A 981/34
Date of Filming 05-03-1985
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks = B 540/10
Catalogued by RT
Date 17-03-2008